A 860-3 Phārsīprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 860/3
Title: Phārsīprakāśa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 860-3 Inventory No. 53085

Title Pārasīprakāśa

Subject vyākaraṇa

Language Sanskrit, Persian, Newari

Reference Introduction with the text of initial two folios has been published in Tamot (1982:45-50).

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 29.9 x 10.0 cm

Folios 20

Lines per Folio 10

Foliation figures in the right margin on the verso.

Date of Copying NS 820 māgha

Place of Copying Bhaktapur

Place of Deposit NAK

Accession No. 1/1023

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ śrībhavānīśaṃkarasa gaṇanāthyebhyo namaḥ ||

karṇṇapura kāyasthana dayakā pārasīprakāśa, dvayabhāṣā, pārasī, newārabhāṣā, svatāṃ coya, dvayabhāṣāo, newā(1r1)labhāṣāo ulākva netā jukva coyāva tāthe juroṃ || ||

śrīparameśvara, illāha ||

sūryya āphtāba khusurda netā dhāya dava ||

satya hakka ||

jjyoti nūna ||

deva but ||

ca(2)turddaśabhuvana, tavaka ||

svargga hīsta ||

saṃpati sāhibī ||

surāṅganā, hura ||

devadūta, phiristaha ||

daitya deva ||

bhūta preta, piśāca, khavīsa, saitāna, netā dhaya dava || (3)

End

sevāṃ kuru vibhāḥ, vandagī kuna, sāhibarā, sevā yā(20v3)va, thākurayā ||

dhanaṃ gehe, jaradakhāṇaha, dhanachesa ||

phalaṃ kare, bar darsta, se lāhātasa ||

nagarasthita, dac saharmānda, nagarasa conā || (4)

dhanuṣājāvānāyaṃ, bākamāna merabad, tīrakamāṇana vāṃ ||

phalapatati śākhinaḥ, barame aphtad, darakhtarā, simānasa kotiṃ vava ||

Colophon

i(20v5)ti śrīkarṇṇapureṇa kavinā kṛtinā kṛta ||

bhākhāsaṃgrahasāroyantanātu viduṣāmmudaṃ ||

thva pārasīprakāśa, ākhyāta kṛttaddhita, kā(6)raka, samāsa, samastaṃ dava, bhinakaṃ vicāra yāṅāvava soyamāla, dvabhāṣāo, pārasīo, ulākva thāyasa jukva nepālabhākhāna pesyaṃ (7) tāthā || ||

śubhamastu sarvvadā || ||

śivamaṅgalaṃ || ||

śrīkṛṣṇa hariprītirastu || ||

saṃvat 820 mārggaśīra māse śukle pakṣe dvitīyā(8)yāṃ tithau, jyeṣṭha para mūla nakṣētre dhṛtiyoge yathā karaṇa muhurtte, somavāsare, vichārāśigate savitari, vicha para dhanurāśigate ca(9)ndramasi ||

thvakuhnu saṃpūrṇṇa yāṅā dina juroṃ ||

thvakuhnuṃ pāladhvākhā hṅavane coṃ lohodevarayā gajulachā siddhāgni koṭyāhuti yajña ||

śubhaṃ bhavatu me || śubhaṃ || (10)

Microfilm Details

Reel No. A 860/3

Date of Filming 10-05-1973

Used Copy Kathmandu

Type of Film positive

Remarks A 0559/08

Catalogued by KT/JM

Date 08-09-2004

Bibliography

Tamot, Kashinath, 1982

" Pārasī prakāśa", Situ , Issue no. 61 (NS 1102 cillā-caulā),

pp. 45-50. (In Newari)