A 860-3 Phārsīprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 860/3
Title: Phārsīprakāśa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 860-3 Inventory No. 53085
Title Pārasīprakāśa
Subject vyākaraṇa
Language Sanskrit, Persian, Newari
Reference Introduction with the text of initial two folios has been published in Tamot (1982:45-50).
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State complete
Size 29.9 x 10.0 cm
Folios 20
Lines per Folio 10
Foliation figures in the right margin on the verso.
Date of Copying NS 820 māgha
Place of Copying Bhaktapur
Place of Deposit NAK
Accession No. 1/1023
Used for edition no
Manuscript Features
Excerpts
Beginning
❖ śrībhavānīśaṃkarasa gaṇanāthyebhyo namaḥ ||
karṇṇapura kāyasthana dayakā pārasīprakāśa, dvayabhāṣā, pārasī, newārabhāṣā, svatāṃ coya, dvayabhāṣāo, newā(1r1)labhāṣāo ulākva netā jukva coyāva tāthe juroṃ || ||
śrīparameśvara, illāha ||
sūryya āphtāba khusurda netā dhāya dava ||
satya hakka ||
jjyoti nūna ||
deva but ||
ca(2)turddaśabhuvana, tavaka ||
svargga hīsta ||
saṃpati sāhibī ||
surāṅganā, hura ||
devadūta, phiristaha ||
daitya deva ||
bhūta preta, piśāca, khavīsa, saitāna, netā dhaya dava || (3)
End
sevāṃ kuru vibhāḥ, vandagī kuna, sāhibarā, sevā yā(20v3)va, thākurayā ||
dhanaṃ gehe, jaradakhāṇaha, dhanachesa ||
phalaṃ kare, bar darsta, se lāhātasa ||
nagarasthita, dac saharmānda, nagarasa conā || (4)
dhanuṣājāvānāyaṃ, bākamāna merabad, tīrakamāṇana vāṃ ||
phalapatati śākhinaḥ, barame aphtad, darakhtarā, simānasa kotiṃ vava ||
Colophon
i(20v5)ti śrīkarṇṇapureṇa kavinā kṛtinā kṛta ||
bhākhāsaṃgrahasāroyantanātu viduṣāmmudaṃ ||
thva pārasīprakāśa, ākhyāta kṛttaddhita, kā(6)raka, samāsa, samastaṃ dava, bhinakaṃ vicāra yāṅāvava soyamāla, dvabhāṣāo, pārasīo, ulākva thāyasa jukva nepālabhākhāna pesyaṃ (7) tāthā || ||
śubhamastu sarvvadā || ||
śivamaṅgalaṃ || ||
śrīkṛṣṇa hariprītirastu || ||
saṃvat 820 mārggaśīra māse śukle pakṣe dvitīyā(8)yāṃ tithau, jyeṣṭha para mūla nakṣētre dhṛtiyoge yathā karaṇa muhurtte, somavāsare, vichārāśigate savitari, vicha para dhanurāśigate ca(9)ndramasi ||
thvakuhnu saṃpūrṇṇa yāṅā dina juroṃ ||
thvakuhnuṃ pāladhvākhā hṅavane coṃ lohodevarayā gajulachā siddhāgni koṭyāhuti yajña ||
śubhaṃ bhavatu me || śubhaṃ || (10)
Microfilm Details
Reel No. A 860/3
Date of Filming 10-05-1973
Used Copy Kathmandu
Type of Film positive
Remarks A 0559/08
Catalogued by KT/JM
Date 08-09-2004
Bibliography
Tamot, Kashinath, 1982
" Pārasī prakāśa", Situ , Issue no. 61 (NS 1102 cillā-caulā),
pp. 45-50. (In Newari)